Declension table of ?bandhanasthāna

Deva

NeuterSingularDualPlural
Nominativebandhanasthānam bandhanasthāne bandhanasthānāni
Vocativebandhanasthāna bandhanasthāne bandhanasthānāni
Accusativebandhanasthānam bandhanasthāne bandhanasthānāni
Instrumentalbandhanasthānena bandhanasthānābhyām bandhanasthānaiḥ
Dativebandhanasthānāya bandhanasthānābhyām bandhanasthānebhyaḥ
Ablativebandhanasthānāt bandhanasthānābhyām bandhanasthānebhyaḥ
Genitivebandhanasthānasya bandhanasthānayoḥ bandhanasthānānām
Locativebandhanasthāne bandhanasthānayoḥ bandhanasthāneṣu

Compound bandhanasthāna -

Adverb -bandhanasthānam -bandhanasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria