Declension table of ?bandhanakārin

Deva

MasculineSingularDualPlural
Nominativebandhanakārī bandhanakāriṇau bandhanakāriṇaḥ
Vocativebandhanakārin bandhanakāriṇau bandhanakāriṇaḥ
Accusativebandhanakāriṇam bandhanakāriṇau bandhanakāriṇaḥ
Instrumentalbandhanakāriṇā bandhanakāribhyām bandhanakāribhiḥ
Dativebandhanakāriṇe bandhanakāribhyām bandhanakāribhyaḥ
Ablativebandhanakāriṇaḥ bandhanakāribhyām bandhanakāribhyaḥ
Genitivebandhanakāriṇaḥ bandhanakāriṇoḥ bandhanakāriṇām
Locativebandhanakāriṇi bandhanakāriṇoḥ bandhanakāriṣu

Compound bandhanakāri -

Adverb -bandhanakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria