Declension table of ?bandhanakāriṇī

Deva

FeminineSingularDualPlural
Nominativebandhanakāriṇī bandhanakāriṇyau bandhanakāriṇyaḥ
Vocativebandhanakāriṇi bandhanakāriṇyau bandhanakāriṇyaḥ
Accusativebandhanakāriṇīm bandhanakāriṇyau bandhanakāriṇīḥ
Instrumentalbandhanakāriṇyā bandhanakāriṇībhyām bandhanakāriṇībhiḥ
Dativebandhanakāriṇyai bandhanakāriṇībhyām bandhanakāriṇībhyaḥ
Ablativebandhanakāriṇyāḥ bandhanakāriṇībhyām bandhanakāriṇībhyaḥ
Genitivebandhanakāriṇyāḥ bandhanakāriṇyoḥ bandhanakāriṇīnām
Locativebandhanakāriṇyām bandhanakāriṇyoḥ bandhanakāriṇīṣu

Compound bandhanakāriṇi - bandhanakāriṇī -

Adverb -bandhanakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria