Declension table of ?bandhanādhikāra

Deva

MasculineSingularDualPlural
Nominativebandhanādhikāraḥ bandhanādhikārau bandhanādhikārāḥ
Vocativebandhanādhikāra bandhanādhikārau bandhanādhikārāḥ
Accusativebandhanādhikāram bandhanādhikārau bandhanādhikārān
Instrumentalbandhanādhikāreṇa bandhanādhikārābhyām bandhanādhikāraiḥ bandhanādhikārebhiḥ
Dativebandhanādhikārāya bandhanādhikārābhyām bandhanādhikārebhyaḥ
Ablativebandhanādhikārāt bandhanādhikārābhyām bandhanādhikārebhyaḥ
Genitivebandhanādhikārasya bandhanādhikārayoḥ bandhanādhikārāṇām
Locativebandhanādhikāre bandhanādhikārayoḥ bandhanādhikāreṣu

Compound bandhanādhikāra -

Adverb -bandhanādhikāram -bandhanādhikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria