Declension table of ?bandhadeśa

Deva

MasculineSingularDualPlural
Nominativebandhadeśaḥ bandhadeśau bandhadeśāḥ
Vocativebandhadeśa bandhadeśau bandhadeśāḥ
Accusativebandhadeśam bandhadeśau bandhadeśān
Instrumentalbandhadeśena bandhadeśābhyām bandhadeśaiḥ bandhadeśebhiḥ
Dativebandhadeśāya bandhadeśābhyām bandhadeśebhyaḥ
Ablativebandhadeśāt bandhadeśābhyām bandhadeśebhyaḥ
Genitivebandhadeśasya bandhadeśayoḥ bandhadeśānām
Locativebandhadeśe bandhadeśayoḥ bandhadeśeṣu

Compound bandhadeśa -

Adverb -bandhadeśam -bandhadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria