Declension table of ?balopaviṣṭā

Deva

FeminineSingularDualPlural
Nominativebalopaviṣṭā balopaviṣṭe balopaviṣṭāḥ
Vocativebalopaviṣṭe balopaviṣṭe balopaviṣṭāḥ
Accusativebalopaviṣṭām balopaviṣṭe balopaviṣṭāḥ
Instrumentalbalopaviṣṭayā balopaviṣṭābhyām balopaviṣṭābhiḥ
Dativebalopaviṣṭāyai balopaviṣṭābhyām balopaviṣṭābhyaḥ
Ablativebalopaviṣṭāyāḥ balopaviṣṭābhyām balopaviṣṭābhyaḥ
Genitivebalopaviṣṭāyāḥ balopaviṣṭayoḥ balopaviṣṭānām
Locativebalopaviṣṭāyām balopaviṣṭayoḥ balopaviṣṭāsu

Adverb -balopaviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria