Declension table of ?balividhāna

Deva

NeuterSingularDualPlural
Nominativebalividhānam balividhāne balividhānāni
Vocativebalividhāna balividhāne balividhānāni
Accusativebalividhānam balividhāne balividhānāni
Instrumentalbalividhānena balividhānābhyām balividhānaiḥ
Dativebalividhānāya balividhānābhyām balividhānebhyaḥ
Ablativebalividhānāt balividhānābhyām balividhānebhyaḥ
Genitivebalividhānasya balividhānayoḥ balividhānānām
Locativebalividhāne balividhānayoḥ balividhāneṣu

Compound balividhāna -

Adverb -balividhānam -balividhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria