Declension table of ?balivāhanā

Deva

FeminineSingularDualPlural
Nominativebalivāhanā balivāhane balivāhanāḥ
Vocativebalivāhane balivāhane balivāhanāḥ
Accusativebalivāhanām balivāhane balivāhanāḥ
Instrumentalbalivāhanayā balivāhanābhyām balivāhanābhiḥ
Dativebalivāhanāyai balivāhanābhyām balivāhanābhyaḥ
Ablativebalivāhanāyāḥ balivāhanābhyām balivāhanābhyaḥ
Genitivebalivāhanāyāḥ balivāhanayoḥ balivāhanānām
Locativebalivāhanāyām balivāhanayoḥ balivāhanāsu

Adverb -balivāhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria