Declension table of ?balivāhana

Deva

NeuterSingularDualPlural
Nominativebalivāhanam balivāhane balivāhanāni
Vocativebalivāhana balivāhane balivāhanāni
Accusativebalivāhanam balivāhane balivāhanāni
Instrumentalbalivāhanena balivāhanābhyām balivāhanaiḥ
Dativebalivāhanāya balivāhanābhyām balivāhanebhyaḥ
Ablativebalivāhanāt balivāhanābhyām balivāhanebhyaḥ
Genitivebalivāhanasya balivāhanayoḥ balivāhanānām
Locativebalivāhane balivāhanayoḥ balivāhaneṣu

Compound balivāhana -

Adverb -balivāhanam -balivāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria