Declension table of ?balivṛṣahan

Deva

MasculineSingularDualPlural
Nominativebalivṛṣahā balivṛṣahaṇau balivṛṣahaṇaḥ
Vocativebalivṛṣahan balivṛṣahaṇau balivṛṣahaṇaḥ
Accusativebalivṛṣahaṇam balivṛṣahaṇau balivṛṣaghnaḥ
Instrumentalbalivṛṣaghnā balivṛṣahabhyām balivṛṣahabhiḥ
Dativebalivṛṣaghne balivṛṣahabhyām balivṛṣahabhyaḥ
Ablativebalivṛṣaghnaḥ balivṛṣahabhyām balivṛṣahabhyaḥ
Genitivebalivṛṣaghnaḥ balivṛṣaghnoḥ balivṛṣaghnām
Locativebalivṛṣahaṇi balivṛṣaghni balivṛṣaghnoḥ balivṛṣahasu

Adverb -balivṛṣahaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria