Declension table of ?balisadman

Deva

NeuterSingularDualPlural
Nominativebalisadma balisadmanī balisadmāni
Vocativebalisadman balisadma balisadmanī balisadmāni
Accusativebalisadma balisadmanī balisadmāni
Instrumentalbalisadmanā balisadmabhyām balisadmabhiḥ
Dativebalisadmane balisadmabhyām balisadmabhyaḥ
Ablativebalisadmanaḥ balisadmabhyām balisadmabhyaḥ
Genitivebalisadmanaḥ balisadmanoḥ balisadmanām
Locativebalisadmani balisadmanoḥ balisadmasu

Compound balisadma -

Adverb -balisadma -balisadmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria