Declension table of ?baliputramokṣaṇa

Deva

NeuterSingularDualPlural
Nominativebaliputramokṣaṇam baliputramokṣaṇe baliputramokṣaṇāni
Vocativebaliputramokṣaṇa baliputramokṣaṇe baliputramokṣaṇāni
Accusativebaliputramokṣaṇam baliputramokṣaṇe baliputramokṣaṇāni
Instrumentalbaliputramokṣaṇena baliputramokṣaṇābhyām baliputramokṣaṇaiḥ
Dativebaliputramokṣaṇāya baliputramokṣaṇābhyām baliputramokṣaṇebhyaḥ
Ablativebaliputramokṣaṇāt baliputramokṣaṇābhyām baliputramokṣaṇebhyaḥ
Genitivebaliputramokṣaṇasya baliputramokṣaṇayoḥ baliputramokṣaṇānām
Locativebaliputramokṣaṇe baliputramokṣaṇayoḥ baliputramokṣaṇeṣu

Compound baliputramokṣaṇa -

Adverb -baliputramokṣaṇam -baliputramokṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria