Declension table of ?balipratigrāhikā

Deva

FeminineSingularDualPlural
Nominativebalipratigrāhikā balipratigrāhike balipratigrāhikāḥ
Vocativebalipratigrāhike balipratigrāhike balipratigrāhikāḥ
Accusativebalipratigrāhikām balipratigrāhike balipratigrāhikāḥ
Instrumentalbalipratigrāhikayā balipratigrāhikābhyām balipratigrāhikābhiḥ
Dativebalipratigrāhikāyai balipratigrāhikābhyām balipratigrāhikābhyaḥ
Ablativebalipratigrāhikāyāḥ balipratigrāhikābhyām balipratigrāhikābhyaḥ
Genitivebalipratigrāhikāyāḥ balipratigrāhikayoḥ balipratigrāhikāṇām
Locativebalipratigrāhikāyām balipratigrāhikayoḥ balipratigrāhikāsu

Adverb -balipratigrāhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria