Declension table of ?balipratigrāhaka

Deva

NeuterSingularDualPlural
Nominativebalipratigrāhakam balipratigrāhake balipratigrāhakāṇi
Vocativebalipratigrāhaka balipratigrāhake balipratigrāhakāṇi
Accusativebalipratigrāhakam balipratigrāhake balipratigrāhakāṇi
Instrumentalbalipratigrāhakeṇa balipratigrāhakābhyām balipratigrāhakaiḥ
Dativebalipratigrāhakāya balipratigrāhakābhyām balipratigrāhakebhyaḥ
Ablativebalipratigrāhakāt balipratigrāhakābhyām balipratigrāhakebhyaḥ
Genitivebalipratigrāhakasya balipratigrāhakayoḥ balipratigrāhakāṇām
Locativebalipratigrāhake balipratigrāhakayoḥ balipratigrāhakeṣu

Compound balipratigrāhaka -

Adverb -balipratigrāhakam -balipratigrāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria