Declension table of ?balipīṭhalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativebalipīṭhalakṣaṇam balipīṭhalakṣaṇe balipīṭhalakṣaṇāni
Vocativebalipīṭhalakṣaṇa balipīṭhalakṣaṇe balipīṭhalakṣaṇāni
Accusativebalipīṭhalakṣaṇam balipīṭhalakṣaṇe balipīṭhalakṣaṇāni
Instrumentalbalipīṭhalakṣaṇena balipīṭhalakṣaṇābhyām balipīṭhalakṣaṇaiḥ
Dativebalipīṭhalakṣaṇāya balipīṭhalakṣaṇābhyām balipīṭhalakṣaṇebhyaḥ
Ablativebalipīṭhalakṣaṇāt balipīṭhalakṣaṇābhyām balipīṭhalakṣaṇebhyaḥ
Genitivebalipīṭhalakṣaṇasya balipīṭhalakṣaṇayoḥ balipīṭhalakṣaṇānām
Locativebalipīṭhalakṣaṇe balipīṭhalakṣaṇayoḥ balipīṭhalakṣaṇeṣu

Compound balipīṭhalakṣaṇa -

Adverb -balipīṭhalakṣaṇam -balipīṭhalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria