Declension table of balīyastva

Deva

NeuterSingularDualPlural
Nominativebalīyastvam balīyastve balīyastvāni
Vocativebalīyastva balīyastve balīyastvāni
Accusativebalīyastvam balīyastve balīyastvāni
Instrumentalbalīyastvena balīyastvābhyām balīyastvaiḥ
Dativebalīyastvāya balīyastvābhyām balīyastvebhyaḥ
Ablativebalīyastvāt balīyastvābhyām balīyastvebhyaḥ
Genitivebalīyastvasya balīyastvayoḥ balīyastvānām
Locativebalīyastve balīyastvayoḥ balīyastveṣu

Compound balīyastva -

Adverb -balīyastvam -balīyastvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria