Declension table of ?balidāna

Deva

NeuterSingularDualPlural
Nominativebalidānam balidāne balidānāni
Vocativebalidāna balidāne balidānāni
Accusativebalidānam balidāne balidānāni
Instrumentalbalidānena balidānābhyām balidānaiḥ
Dativebalidānāya balidānābhyām balidānebhyaḥ
Ablativebalidānāt balidānābhyām balidānebhyaḥ
Genitivebalidānasya balidānayoḥ balidānānām
Locativebalidāne balidānayoḥ balidāneṣu

Compound balidāna -

Adverb -balidānam -balidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria