Declension table of ?balibhoja

Deva

MasculineSingularDualPlural
Nominativebalibhojaḥ balibhojau balibhojāḥ
Vocativebalibhoja balibhojau balibhojāḥ
Accusativebalibhojam balibhojau balibhojān
Instrumentalbalibhojena balibhojābhyām balibhojaiḥ balibhojebhiḥ
Dativebalibhojāya balibhojābhyām balibhojebhyaḥ
Ablativebalibhojāt balibhojābhyām balibhojebhyaḥ
Genitivebalibhojasya balibhojayoḥ balibhojānām
Locativebalibhoje balibhojayoḥ balibhojeṣu

Compound balibhoja -

Adverb -balibhojam -balibhojāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria