Declension table of ?baliṣaḍbhāgahārin

Deva

NeuterSingularDualPlural
Nominativebaliṣaḍbhāgahāri baliṣaḍbhāgahāriṇī baliṣaḍbhāgahārīṇi
Vocativebaliṣaḍbhāgahārin baliṣaḍbhāgahāri baliṣaḍbhāgahāriṇī baliṣaḍbhāgahārīṇi
Accusativebaliṣaḍbhāgahāri baliṣaḍbhāgahāriṇī baliṣaḍbhāgahārīṇi
Instrumentalbaliṣaḍbhāgahāriṇā baliṣaḍbhāgahāribhyām baliṣaḍbhāgahāribhiḥ
Dativebaliṣaḍbhāgahāriṇe baliṣaḍbhāgahāribhyām baliṣaḍbhāgahāribhyaḥ
Ablativebaliṣaḍbhāgahāriṇaḥ baliṣaḍbhāgahāribhyām baliṣaḍbhāgahāribhyaḥ
Genitivebaliṣaḍbhāgahāriṇaḥ baliṣaḍbhāgahāriṇoḥ baliṣaḍbhāgahāriṇām
Locativebaliṣaḍbhāgahāriṇi baliṣaḍbhāgahāriṇoḥ baliṣaḍbhāgahāriṣu

Compound baliṣaḍbhāgahāri -

Adverb -baliṣaḍbhāgahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria