Declension table of ?baliṣaḍbhāgahāriṇī

Deva

FeminineSingularDualPlural
Nominativebaliṣaḍbhāgahāriṇī baliṣaḍbhāgahāriṇyau baliṣaḍbhāgahāriṇyaḥ
Vocativebaliṣaḍbhāgahāriṇi baliṣaḍbhāgahāriṇyau baliṣaḍbhāgahāriṇyaḥ
Accusativebaliṣaḍbhāgahāriṇīm baliṣaḍbhāgahāriṇyau baliṣaḍbhāgahāriṇīḥ
Instrumentalbaliṣaḍbhāgahāriṇyā baliṣaḍbhāgahāriṇībhyām baliṣaḍbhāgahāriṇībhiḥ
Dativebaliṣaḍbhāgahāriṇyai baliṣaḍbhāgahāriṇībhyām baliṣaḍbhāgahāriṇībhyaḥ
Ablativebaliṣaḍbhāgahāriṇyāḥ baliṣaḍbhāgahāriṇībhyām baliṣaḍbhāgahāriṇībhyaḥ
Genitivebaliṣaḍbhāgahāriṇyāḥ baliṣaḍbhāgahāriṇyoḥ baliṣaḍbhāgahāriṇīnām
Locativebaliṣaḍbhāgahāriṇyām baliṣaḍbhāgahāriṇyoḥ baliṣaḍbhāgahāriṇīṣu

Compound baliṣaḍbhāgahāriṇi - baliṣaḍbhāgahāriṇī -

Adverb -baliṣaḍbhāgahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria