Declension table of ?baliṣṭhatamā

Deva

FeminineSingularDualPlural
Nominativebaliṣṭhatamā baliṣṭhatame baliṣṭhatamāḥ
Vocativebaliṣṭhatame baliṣṭhatame baliṣṭhatamāḥ
Accusativebaliṣṭhatamām baliṣṭhatame baliṣṭhatamāḥ
Instrumentalbaliṣṭhatamayā baliṣṭhatamābhyām baliṣṭhatamābhiḥ
Dativebaliṣṭhatamāyai baliṣṭhatamābhyām baliṣṭhatamābhyaḥ
Ablativebaliṣṭhatamāyāḥ baliṣṭhatamābhyām baliṣṭhatamābhyaḥ
Genitivebaliṣṭhatamāyāḥ baliṣṭhatamayoḥ baliṣṭhatamānām
Locativebaliṣṭhatamāyām baliṣṭhatamayoḥ baliṣṭhatamāsu

Adverb -baliṣṭhatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria