Declension table of ?balavinyāsa

Deva

MasculineSingularDualPlural
Nominativebalavinyāsaḥ balavinyāsau balavinyāsāḥ
Vocativebalavinyāsa balavinyāsau balavinyāsāḥ
Accusativebalavinyāsam balavinyāsau balavinyāsān
Instrumentalbalavinyāsena balavinyāsābhyām balavinyāsaiḥ balavinyāsebhiḥ
Dativebalavinyāsāya balavinyāsābhyām balavinyāsebhyaḥ
Ablativebalavinyāsāt balavinyāsābhyām balavinyāsebhyaḥ
Genitivebalavinyāsasya balavinyāsayoḥ balavinyāsānām
Locativebalavinyāse balavinyāsayoḥ balavinyāseṣu

Compound balavinyāsa -

Adverb -balavinyāsam -balavinyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria