Declension table of ?balavikarṇikā

Deva

FeminineSingularDualPlural
Nominativebalavikarṇikā balavikarṇike balavikarṇikāḥ
Vocativebalavikarṇike balavikarṇike balavikarṇikāḥ
Accusativebalavikarṇikām balavikarṇike balavikarṇikāḥ
Instrumentalbalavikarṇikayā balavikarṇikābhyām balavikarṇikābhiḥ
Dativebalavikarṇikāyai balavikarṇikābhyām balavikarṇikābhyaḥ
Ablativebalavikarṇikāyāḥ balavikarṇikābhyām balavikarṇikābhyaḥ
Genitivebalavikarṇikāyāḥ balavikarṇikayoḥ balavikarṇikānām
Locativebalavikarṇikāyām balavikarṇikayoḥ balavikarṇikāsu

Adverb -balavikarṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria