Declension table of ?balavijñāyā

Deva

FeminineSingularDualPlural
Nominativebalavijñāyā balavijñāye balavijñāyāḥ
Vocativebalavijñāye balavijñāye balavijñāyāḥ
Accusativebalavijñāyām balavijñāye balavijñāyāḥ
Instrumentalbalavijñāyayā balavijñāyābhyām balavijñāyābhiḥ
Dativebalavijñāyāyai balavijñāyābhyām balavijñāyābhyaḥ
Ablativebalavijñāyāyāḥ balavijñāyābhyām balavijñāyābhyaḥ
Genitivebalavijñāyāyāḥ balavijñāyayoḥ balavijñāyānām
Locativebalavijñāyāyām balavijñāyayoḥ balavijñāyāsu

Adverb -balavijñāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria