Declension table of ?balavijñāya

Deva

NeuterSingularDualPlural
Nominativebalavijñāyam balavijñāye balavijñāyāni
Vocativebalavijñāya balavijñāye balavijñāyāni
Accusativebalavijñāyam balavijñāye balavijñāyāni
Instrumentalbalavijñāyena balavijñāyābhyām balavijñāyaiḥ
Dativebalavijñāyāya balavijñāyābhyām balavijñāyebhyaḥ
Ablativebalavijñāyāt balavijñāyābhyām balavijñāyebhyaḥ
Genitivebalavijñāyasya balavijñāyayoḥ balavijñāyānām
Locativebalavijñāye balavijñāyayoḥ balavijñāyeṣu

Compound balavijñāya -

Adverb -balavijñāyam -balavijñāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria