Declension table of ?balavīryaparākrama

Deva

NeuterSingularDualPlural
Nominativebalavīryaparākramam balavīryaparākrame balavīryaparākramāṇi
Vocativebalavīryaparākrama balavīryaparākrame balavīryaparākramāṇi
Accusativebalavīryaparākramam balavīryaparākrame balavīryaparākramāṇi
Instrumentalbalavīryaparākrameṇa balavīryaparākramābhyām balavīryaparākramaiḥ
Dativebalavīryaparākramāya balavīryaparākramābhyām balavīryaparākramebhyaḥ
Ablativebalavīryaparākramāt balavīryaparākramābhyām balavīryaparākramebhyaḥ
Genitivebalavīryaparākramasya balavīryaparākramayoḥ balavīryaparākramāṇām
Locativebalavīryaparākrame balavīryaparākramayoḥ balavīryaparākrameṣu

Compound balavīryaparākrama -

Adverb -balavīryaparākramam -balavīryaparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria