Declension table of ?balavattva

Deva

NeuterSingularDualPlural
Nominativebalavattvam balavattve balavattvāni
Vocativebalavattva balavattve balavattvāni
Accusativebalavattvam balavattve balavattvāni
Instrumentalbalavattvena balavattvābhyām balavattvaiḥ
Dativebalavattvāya balavattvābhyām balavattvebhyaḥ
Ablativebalavattvāt balavattvābhyām balavattvebhyaḥ
Genitivebalavattvasya balavattvayoḥ balavattvānām
Locativebalavattve balavattvayoḥ balavattveṣu

Compound balavattva -

Adverb -balavattvam -balavattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria