Declension table of ?balavattara

Deva

NeuterSingularDualPlural
Nominativebalavattaram balavattare balavattarāṇi
Vocativebalavattara balavattare balavattarāṇi
Accusativebalavattaram balavattare balavattarāṇi
Instrumentalbalavattareṇa balavattarābhyām balavattaraiḥ
Dativebalavattarāya balavattarābhyām balavattarebhyaḥ
Ablativebalavattarāt balavattarābhyām balavattarebhyaḥ
Genitivebalavattarasya balavattarayoḥ balavattarāṇām
Locativebalavattare balavattarayoḥ balavattareṣu

Compound balavattara -

Adverb -balavattaram -balavattarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria