Declension table of ?balavattamā

Deva

FeminineSingularDualPlural
Nominativebalavattamā balavattame balavattamāḥ
Vocativebalavattame balavattame balavattamāḥ
Accusativebalavattamām balavattame balavattamāḥ
Instrumentalbalavattamayā balavattamābhyām balavattamābhiḥ
Dativebalavattamāyai balavattamābhyām balavattamābhyaḥ
Ablativebalavattamāyāḥ balavattamābhyām balavattamābhyaḥ
Genitivebalavattamāyāḥ balavattamayoḥ balavattamānām
Locativebalavattamāyām balavattamayoḥ balavattamāsu

Adverb -balavattamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria