Declension table of ?balavarman

Deva

MasculineSingularDualPlural
Nominativebalavarmā balavarmāṇau balavarmāṇaḥ
Vocativebalavarman balavarmāṇau balavarmāṇaḥ
Accusativebalavarmāṇam balavarmāṇau balavarmaṇaḥ
Instrumentalbalavarmaṇā balavarmabhyām balavarmabhiḥ
Dativebalavarmaṇe balavarmabhyām balavarmabhyaḥ
Ablativebalavarmaṇaḥ balavarmabhyām balavarmabhyaḥ
Genitivebalavarmaṇaḥ balavarmaṇoḥ balavarmaṇām
Locativebalavarmaṇi balavarmaṇoḥ balavarmasu

Compound balavarma -

Adverb -balavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria