Declension table of ?balavarmadeva

Deva

MasculineSingularDualPlural
Nominativebalavarmadevaḥ balavarmadevau balavarmadevāḥ
Vocativebalavarmadeva balavarmadevau balavarmadevāḥ
Accusativebalavarmadevam balavarmadevau balavarmadevān
Instrumentalbalavarmadevena balavarmadevābhyām balavarmadevaiḥ balavarmadevebhiḥ
Dativebalavarmadevāya balavarmadevābhyām balavarmadevebhyaḥ
Ablativebalavarmadevāt balavarmadevābhyām balavarmadevebhyaḥ
Genitivebalavarmadevasya balavarmadevayoḥ balavarmadevānām
Locativebalavarmadeve balavarmadevayoḥ balavarmadeveṣu

Compound balavarmadeva -

Adverb -balavarmadevam -balavarmadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria