Declension table of ?balavṛtrahan

Deva

MasculineSingularDualPlural
Nominativebalavṛtrahā balavṛtrahaṇau balavṛtrahaṇaḥ
Vocativebalavṛtrahan balavṛtrahaṇau balavṛtrahaṇaḥ
Accusativebalavṛtrahaṇam balavṛtrahaṇau balavṛtraghnaḥ
Instrumentalbalavṛtraghnā balavṛtrahabhyām balavṛtrahabhiḥ
Dativebalavṛtraghne balavṛtrahabhyām balavṛtrahabhyaḥ
Ablativebalavṛtraghnaḥ balavṛtrahabhyām balavṛtrahabhyaḥ
Genitivebalavṛtraghnaḥ balavṛtraghnoḥ balavṛtraghnām
Locativebalavṛtrahaṇi balavṛtraghni balavṛtraghnoḥ balavṛtrahasu

Adverb -balavṛtrahaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria