Declension table of ?balavṛtraghna

Deva

MasculineSingularDualPlural
Nominativebalavṛtraghnaḥ balavṛtraghnau balavṛtraghnāḥ
Vocativebalavṛtraghna balavṛtraghnau balavṛtraghnāḥ
Accusativebalavṛtraghnam balavṛtraghnau balavṛtraghnān
Instrumentalbalavṛtraghnena balavṛtraghnābhyām balavṛtraghnaiḥ balavṛtraghnebhiḥ
Dativebalavṛtraghnāya balavṛtraghnābhyām balavṛtraghnebhyaḥ
Ablativebalavṛtraghnāt balavṛtraghnābhyām balavṛtraghnebhyaḥ
Genitivebalavṛtraghnasya balavṛtraghnayoḥ balavṛtraghnānām
Locativebalavṛtraghne balavṛtraghnayoḥ balavṛtraghneṣu

Compound balavṛtraghna -

Adverb -balavṛtraghnam -balavṛtraghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria