Declension table of ?balakṣī

Deva

FeminineSingularDualPlural
Nominativebalakṣī balakṣyau balakṣyaḥ
Vocativebalakṣi balakṣyau balakṣyaḥ
Accusativebalakṣīm balakṣyau balakṣīḥ
Instrumentalbalakṣyā balakṣībhyām balakṣībhiḥ
Dativebalakṣyai balakṣībhyām balakṣībhyaḥ
Ablativebalakṣyāḥ balakṣībhyām balakṣībhyaḥ
Genitivebalakṣyāḥ balakṣyoḥ balakṣīṇām
Locativebalakṣyām balakṣyoḥ balakṣīṣu

Compound balakṣi - balakṣī -

Adverb -balakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria