Declension table of ?balakṣataṇḍulā

Deva

FeminineSingularDualPlural
Nominativebalakṣataṇḍulā balakṣataṇḍule balakṣataṇḍulāḥ
Vocativebalakṣataṇḍule balakṣataṇḍule balakṣataṇḍulāḥ
Accusativebalakṣataṇḍulām balakṣataṇḍule balakṣataṇḍulāḥ
Instrumentalbalakṣataṇḍulayā balakṣataṇḍulābhyām balakṣataṇḍulābhiḥ
Dativebalakṣataṇḍulāyai balakṣataṇḍulābhyām balakṣataṇḍulābhyaḥ
Ablativebalakṣataṇḍulāyāḥ balakṣataṇḍulābhyām balakṣataṇḍulābhyaḥ
Genitivebalakṣataṇḍulāyāḥ balakṣataṇḍulayoḥ balakṣataṇḍulānām
Locativebalakṣataṇḍulāyām balakṣataṇḍulayoḥ balakṣataṇḍulāsu

Adverb -balakṣataṇḍulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria