Declension table of ?balakṣa

Deva

MasculineSingularDualPlural
Nominativebalakṣaḥ balakṣau balakṣāḥ
Vocativebalakṣa balakṣau balakṣāḥ
Accusativebalakṣam balakṣau balakṣān
Instrumentalbalakṣeṇa balakṣābhyām balakṣaiḥ balakṣebhiḥ
Dativebalakṣāya balakṣābhyām balakṣebhyaḥ
Ablativebalakṣāt balakṣābhyām balakṣebhyaḥ
Genitivebalakṣasya balakṣayoḥ balakṣāṇām
Locativebalakṣe balakṣayoḥ balakṣeṣu

Compound balakṣa -

Adverb -balakṣam -balakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria