Declension table of ?balajyeṣṭha

Deva

NeuterSingularDualPlural
Nominativebalajyeṣṭham balajyeṣṭhe balajyeṣṭhāni
Vocativebalajyeṣṭha balajyeṣṭhe balajyeṣṭhāni
Accusativebalajyeṣṭham balajyeṣṭhe balajyeṣṭhāni
Instrumentalbalajyeṣṭhena balajyeṣṭhābhyām balajyeṣṭhaiḥ
Dativebalajyeṣṭhāya balajyeṣṭhābhyām balajyeṣṭhebhyaḥ
Ablativebalajyeṣṭhāt balajyeṣṭhābhyām balajyeṣṭhebhyaḥ
Genitivebalajyeṣṭhasya balajyeṣṭhayoḥ balajyeṣṭhānām
Locativebalajyeṣṭhe balajyeṣṭhayoḥ balajyeṣṭheṣu

Compound balajyeṣṭha -

Adverb -balajyeṣṭham -balajyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria