Declension table of ?baladāvanā

Deva

FeminineSingularDualPlural
Nominativebaladāvanā baladāvane baladāvanāḥ
Vocativebaladāvane baladāvane baladāvanāḥ
Accusativebaladāvanām baladāvane baladāvanāḥ
Instrumentalbaladāvanayā baladāvanābhyām baladāvanābhiḥ
Dativebaladāvanāyai baladāvanābhyām baladāvanābhyaḥ
Ablativebaladāvanāyāḥ baladāvanābhyām baladāvanābhyaḥ
Genitivebaladāvanāyāḥ baladāvanayoḥ baladāvanānām
Locativebaladāvanāyām baladāvanayoḥ baladāvanāsu

Adverb -baladāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria