Declension table of ?baladāvan

Deva

MasculineSingularDualPlural
Nominativebaladāvā baladāvānau baladāvānaḥ
Vocativebaladāvan baladāvānau baladāvānaḥ
Accusativebaladāvānam baladāvānau baladāvnaḥ
Instrumentalbaladāvnā baladāvabhyām baladāvabhiḥ
Dativebaladāvne baladāvabhyām baladāvabhyaḥ
Ablativebaladāvnaḥ baladāvabhyām baladāvabhyaḥ
Genitivebaladāvnaḥ baladāvnoḥ baladāvnām
Locativebaladāvni baladāvani baladāvnoḥ baladāvasu

Compound baladāva -

Adverb -baladāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria