Declension table of ?balāñcitā

Deva

FeminineSingularDualPlural
Nominativebalāñcitā balāñcite balāñcitāḥ
Vocativebalāñcite balāñcite balāñcitāḥ
Accusativebalāñcitām balāñcite balāñcitāḥ
Instrumentalbalāñcitayā balāñcitābhyām balāñcitābhiḥ
Dativebalāñcitāyai balāñcitābhyām balāñcitābhyaḥ
Ablativebalāñcitāyāḥ balāñcitābhyām balāñcitābhyaḥ
Genitivebalāñcitāyāḥ balāñcitayoḥ balāñcitānām
Locativebalāñcitāyām balāñcitayoḥ balāñcitāsu

Adverb -balāñcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria