Declension table of ?balātkārābhilāṣiṇī

Deva

FeminineSingularDualPlural
Nominativebalātkārābhilāṣiṇī balātkārābhilāṣiṇyau balātkārābhilāṣiṇyaḥ
Vocativebalātkārābhilāṣiṇi balātkārābhilāṣiṇyau balātkārābhilāṣiṇyaḥ
Accusativebalātkārābhilāṣiṇīm balātkārābhilāṣiṇyau balātkārābhilāṣiṇīḥ
Instrumentalbalātkārābhilāṣiṇyā balātkārābhilāṣiṇībhyām balātkārābhilāṣiṇībhiḥ
Dativebalātkārābhilāṣiṇyai balātkārābhilāṣiṇībhyām balātkārābhilāṣiṇībhyaḥ
Ablativebalātkārābhilāṣiṇyāḥ balātkārābhilāṣiṇībhyām balātkārābhilāṣiṇībhyaḥ
Genitivebalātkārābhilāṣiṇyāḥ balātkārābhilāṣiṇyoḥ balātkārābhilāṣiṇīnām
Locativebalātkārābhilāṣiṇyām balātkārābhilāṣiṇyoḥ balātkārābhilāṣiṇīṣu

Compound balātkārābhilāṣiṇi - balātkārābhilāṣiṇī -

Adverb -balātkārābhilāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria