Declension table of ?balātkṛta

Deva

MasculineSingularDualPlural
Nominativebalātkṛtaḥ balātkṛtau balātkṛtāḥ
Vocativebalātkṛta balātkṛtau balātkṛtāḥ
Accusativebalātkṛtam balātkṛtau balātkṛtān
Instrumentalbalātkṛtena balātkṛtābhyām balātkṛtaiḥ balātkṛtebhiḥ
Dativebalātkṛtāya balātkṛtābhyām balātkṛtebhyaḥ
Ablativebalātkṛtāt balātkṛtābhyām balātkṛtebhyaḥ
Genitivebalātkṛtasya balātkṛtayoḥ balātkṛtānām
Locativebalātkṛte balātkṛtayoḥ balātkṛteṣu

Compound balātkṛta -

Adverb -balātkṛtam -balātkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria