Declension table of ?balāsavardhanā

Deva

FeminineSingularDualPlural
Nominativebalāsavardhanā balāsavardhane balāsavardhanāḥ
Vocativebalāsavardhane balāsavardhane balāsavardhanāḥ
Accusativebalāsavardhanām balāsavardhane balāsavardhanāḥ
Instrumentalbalāsavardhanayā balāsavardhanābhyām balāsavardhanābhiḥ
Dativebalāsavardhanāyai balāsavardhanābhyām balāsavardhanābhyaḥ
Ablativebalāsavardhanāyāḥ balāsavardhanābhyām balāsavardhanābhyaḥ
Genitivebalāsavardhanāyāḥ balāsavardhanayoḥ balāsavardhanānām
Locativebalāsavardhanāyām balāsavardhanayoḥ balāsavardhanāsu

Adverb -balāsavardhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria