Declension table of ?balāsakṣayakara

Deva

NeuterSingularDualPlural
Nominativebalāsakṣayakaram balāsakṣayakare balāsakṣayakarāṇi
Vocativebalāsakṣayakara balāsakṣayakare balāsakṣayakarāṇi
Accusativebalāsakṣayakaram balāsakṣayakare balāsakṣayakarāṇi
Instrumentalbalāsakṣayakareṇa balāsakṣayakarābhyām balāsakṣayakaraiḥ
Dativebalāsakṣayakarāya balāsakṣayakarābhyām balāsakṣayakarebhyaḥ
Ablativebalāsakṣayakarāt balāsakṣayakarābhyām balāsakṣayakarebhyaḥ
Genitivebalāsakṣayakarasya balāsakṣayakarayoḥ balāsakṣayakarāṇām
Locativebalāsakṣayakare balāsakṣayakarayoḥ balāsakṣayakareṣu

Compound balāsakṣayakara -

Adverb -balāsakṣayakaram -balāsakṣayakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria