Declension table of ?balāsakṣayakara

Deva

MasculineSingularDualPlural
Nominativebalāsakṣayakaraḥ balāsakṣayakarau balāsakṣayakarāḥ
Vocativebalāsakṣayakara balāsakṣayakarau balāsakṣayakarāḥ
Accusativebalāsakṣayakaram balāsakṣayakarau balāsakṣayakarān
Instrumentalbalāsakṣayakareṇa balāsakṣayakarābhyām balāsakṣayakaraiḥ balāsakṣayakarebhiḥ
Dativebalāsakṣayakarāya balāsakṣayakarābhyām balāsakṣayakarebhyaḥ
Ablativebalāsakṣayakarāt balāsakṣayakarābhyām balāsakṣayakarebhyaḥ
Genitivebalāsakṣayakarasya balāsakṣayakarayoḥ balāsakṣayakarāṇām
Locativebalāsakṣayakare balāsakṣayakarayoḥ balāsakṣayakareṣu

Compound balāsakṣayakara -

Adverb -balāsakṣayakaram -balāsakṣayakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria