Declension table of ?balānvitā

Deva

FeminineSingularDualPlural
Nominativebalānvitā balānvite balānvitāḥ
Vocativebalānvite balānvite balānvitāḥ
Accusativebalānvitām balānvite balānvitāḥ
Instrumentalbalānvitayā balānvitābhyām balānvitābhiḥ
Dativebalānvitāyai balānvitābhyām balānvitābhyaḥ
Ablativebalānvitāyāḥ balānvitābhyām balānvitābhyaḥ
Genitivebalānvitāyāḥ balānvitayoḥ balānvitānām
Locativebalānvitāyām balānvitayoḥ balānvitāsu

Adverb -balānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria