Declension table of ?balānvita

Deva

NeuterSingularDualPlural
Nominativebalānvitam balānvite balānvitāni
Vocativebalānvita balānvite balānvitāni
Accusativebalānvitam balānvite balānvitāni
Instrumentalbalānvitena balānvitābhyām balānvitaiḥ
Dativebalānvitāya balānvitābhyām balānvitebhyaḥ
Ablativebalānvitāt balānvitābhyām balānvitebhyaḥ
Genitivebalānvitasya balānvitayoḥ balānvitānām
Locativebalānvite balānvitayoḥ balānviteṣu

Compound balānvita -

Adverb -balānvitam -balānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria