Declension table of ?balānvita

Deva

MasculineSingularDualPlural
Nominativebalānvitaḥ balānvitau balānvitāḥ
Vocativebalānvita balānvitau balānvitāḥ
Accusativebalānvitam balānvitau balānvitān
Instrumentalbalānvitena balānvitābhyām balānvitaiḥ balānvitebhiḥ
Dativebalānvitāya balānvitābhyām balānvitebhyaḥ
Ablativebalānvitāt balānvitābhyām balānvitebhyaḥ
Genitivebalānvitasya balānvitayoḥ balānvitānām
Locativebalānvite balānvitayoḥ balānviteṣu

Compound balānvita -

Adverb -balānvitam -balānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria