Declension table of ?balākṣa

Deva

MasculineSingularDualPlural
Nominativebalākṣaḥ balākṣau balākṣāḥ
Vocativebalākṣa balākṣau balākṣāḥ
Accusativebalākṣam balākṣau balākṣān
Instrumentalbalākṣeṇa balākṣābhyām balākṣaiḥ balākṣebhiḥ
Dativebalākṣāya balākṣābhyām balākṣebhyaḥ
Ablativebalākṣāt balākṣābhyām balākṣebhyaḥ
Genitivebalākṣasya balākṣayoḥ balākṣāṇām
Locativebalākṣe balākṣayoḥ balākṣeṣu

Compound balākṣa -

Adverb -balākṣam -balākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria