Declension table of ?balādhyakṣa

Deva

MasculineSingularDualPlural
Nominativebalādhyakṣaḥ balādhyakṣau balādhyakṣāḥ
Vocativebalādhyakṣa balādhyakṣau balādhyakṣāḥ
Accusativebalādhyakṣam balādhyakṣau balādhyakṣān
Instrumentalbalādhyakṣeṇa balādhyakṣābhyām balādhyakṣaiḥ balādhyakṣebhiḥ
Dativebalādhyakṣāya balādhyakṣābhyām balādhyakṣebhyaḥ
Ablativebalādhyakṣāt balādhyakṣābhyām balādhyakṣebhyaḥ
Genitivebalādhyakṣasya balādhyakṣayoḥ balādhyakṣāṇām
Locativebalādhyakṣe balādhyakṣayoḥ balādhyakṣeṣu

Compound balādhyakṣa -

Adverb -balādhyakṣam -balādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria